Original

ये सत्त्वा मानविजिता वराकास्ते न मानिनः मानी शत्रुवशं नैति मानशत्रुवशाश्च ते ॥

Segmented

ये सत्त्वा मान-विजिताः वराकाः ते न मानिनः मानी शत्रु-वशम् न एति मान-शत्रु-वशाः च ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
सत्त्वा सत्त्व pos=n,g=m,c=1,n=p
मान मान pos=n,comp=y
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
वराकाः वराक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
मानिनः मानिन् pos=a,g=m,c=1,n=p
मानी मानिन् pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
pos=i
एति pos=v,p=3,n=s,l=lat
मान मान pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p