Original

विषादकृतनिश्चेष्ट आपदः सुकरा ननु व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः ॥

Segmented

विषाद-कृत-निश्चेष्टे आपदः सुकरा ननु व्युत्थितः चेष्ट् तु महताम् अपि दुर्जयः

Analysis

Word Lemma Parse
विषाद विषाद pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्चेष्टे निश्चेष्ट pos=a,g=m,c=7,n=s
आपदः आपद् pos=n,g=f,c=1,n=p
सुकरा सुकर pos=a,g=f,c=1,n=s
ननु ननु pos=i
व्युत्थितः व्युत्था pos=va,g=m,c=1,n=s,f=part
चेष्ट् चेष्ट् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
महताम् महत् pos=a,g=m,c=6,n=p
अपि अपि pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s