Original

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति मानाच्चेन्न करोम्येतन् मानो नश्यतु मे वरम् ॥

Segmented

नीचम् कर्म करोति अन्यः कथम् मयि अपि तिष्ठति मानाच् चेन् न करोमि एतद्-मानः नश्यतु मे वरम्

Analysis

Word Lemma Parse
नीचम् नीच pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अन्यः अन्य pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मयि मद् pos=n,g=,c=7,n=s
अपि अपि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
मानाच् मान pos=n,g=m,c=5,n=s
चेन् चेद् pos=i
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
एतद् एतद् pos=n,comp=y
मानः मान pos=n,g=m,c=1,n=s
नश्यतु नश् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वरम् वर pos=a,g=n,c=2,n=s