Original

क्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः ॥

Segmented

क्लेश-स्वतन्त्रः लोकः अयम् न क्षमः स्व-अर्थ-साधने तस्मात् मया एषाम् कर्तव्यम् न अशक्तः अहम् यथा जनः

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
स्वतन्त्रः स्वतन्त्र pos=a,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
क्षमः क्षम pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
जनः जन pos=n,g=m,c=1,n=s