Original

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु मयैवैकेन कर्तव्यम् इत्येषा कर्ममानिता ॥

Segmented

त्रिषु मानो विधातव्यः कर्म-उपक्लेश-शक्तिषु मया एव एकेन कर्तव्यम् इति एषा कर्म-मानिता

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
मानो मान pos=n,g=m,c=1,n=s
विधातव्यः विधा pos=va,g=m,c=1,n=s,f=krtya
कर्म कर्मन् pos=n,comp=y
उपक्लेश उपक्लेश pos=n,comp=y
शक्तिषु शक्ति pos=n,g=f,c=7,n=p
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
एकेन एक pos=n,g=m,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
कर्म कर्मन् pos=n,comp=y
मानिता मानिता pos=n,g=f,c=1,n=s