Original

जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते अन्यच्च कार्यकालं च हीनं तच्च न साधितम् ॥

Segmented

जन्म-अन्तरे अपि सो ऽभ्यासः पापाद् दुःखम् च वर्धते अन्यच् च कार्य-कालम् च हीनम् तच् च न साधितम्

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यासः अभ्यास pos=n,g=m,c=1,n=s
पापाद् पाप pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
अन्यच् अन्य pos=n,g=n,c=1,n=s
pos=i
कार्य कार्य pos=n,comp=y
कालम् काल pos=n,g=n,c=1,n=s
pos=i
हीनम् हा pos=va,g=n,c=1,n=s,f=part
तच् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
साधितम् साधय् pos=va,g=n,c=1,n=s,f=part