Original

विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥

Segmented

विपुल-सुगन्धि-शीतल-सरोरुह-गर्भ-गताः मधुर-जिन-स्वर-अशनकृत् उपचित-द्युतयः मुनि-कर-बोधय्-अम्बुज-विनिर्गम्-सत्-वपुषः सुगत-सुताः भवन्ति सुगतस्य पुरः कुशलैः

Analysis

Word Lemma Parse
विपुल विपुल pos=a,comp=y
सुगन्धि सुगन्धि pos=a,comp=y
शीतल शीतल pos=a,comp=y
सरोरुह सरोरुह pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
मधुर मधुर pos=a,comp=y
जिन जिन pos=n,comp=y
स्वर स्वर pos=n,comp=y
अशनकृत् अशनकृत् pos=a,g=m,c=3,n=s
उपचित उपचि pos=va,comp=y,f=part
द्युतयः द्युति pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
कर कर pos=n,comp=y
बोधय् बोधय् pos=va,comp=y,f=part
अम्बुज अम्बुज pos=n,comp=y
विनिर्गम् विनिर्गम् pos=va,comp=y,f=part
सत् अस् pos=va,comp=y,f=part
वपुषः वपुस् pos=n,g=m,c=1,n=p
सुगत सुगत pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
सुगतस्य सुगत pos=n,g=m,c=6,n=s
पुरः पुरस् pos=i
कुशलैः कुशल pos=n,g=n,c=3,n=p