Original

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् किमद्यापि न जानासि मृत्योर्वदनमागतः ॥

Segmented

क्लेश-वागुरिक-आघ्रातः प्रविष्टो जन्म-वागुराम् किम् अद्य अपि न जानासि मृत्युनः वदनम् आगतः

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
वागुरिक वागुरिक pos=n,comp=y
आघ्रातः आघ्रा pos=va,g=m,c=1,n=s,f=part
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
जन्म जन्मन् pos=n,comp=y
वागुराम् वागुरा pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part