Original

भीतेभ्यो नाभयं दत्तम् आर्ता न सुखिनः कृताः दुःखाय केवलं मातुर् गतो ऽस्मि गर्भशल्यताम् ॥

Segmented

भीतेभ्यो न अभयम् दत्तम् आर्ताः न सुखिनः कृताः दुःखाय केवलम् मातुः गतः अस्मि गर्भ-शल्यताम्

Analysis

Word Lemma Parse
भीतेभ्यो भी pos=va,g=m,c=4,n=p,f=part
pos=i
अभयम् अभय pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
दुःखाय दुःख pos=n,g=n,c=4,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
मातुः मातृ pos=n,g=f,c=5,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
गर्भ गर्भ pos=n,comp=y
शल्यताम् शल्यता pos=n,g=f,c=2,n=s