Original

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा ॥

Segmented

गुणा मया ऋज् च बहवः स्व-पर-आत्मनोः तत्र एकैक-गुण-अभ्यासः भवेत् कल्प-अर्णवैः न वा

Analysis

Word Lemma Parse
गुणा गुण pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
ऋज् ऋज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
पर पर pos=n,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
एकैक एकैक pos=n,comp=y
गुण गुण pos=n,comp=y
अभ्यासः अभ्यास pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कल्प कल्प pos=n,comp=y
अर्णवैः अर्णव pos=n,g=m,c=3,n=p
pos=i
वा वा pos=i