Original

तत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् ॥

Segmented

तत्र दोष-क्षय-आरम्भे लेशः अपि मम न ईक्ष्यते अप्रमेय-व्यथा-भज् न उरः स्फुटति मे कथम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दोष दोष pos=n,comp=y
क्षय क्षय pos=n,comp=y
आरम्भे आरम्भ pos=n,g=m,c=7,n=s
लेशः लेश pos=n,g=m,c=1,n=s
अपि अपि pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
ईक्ष्यते ईक्ष् pos=v,p=3,n=s,l=lat
अप्रमेय अप्रमेय pos=a,comp=y
व्यथा व्यथा pos=n,comp=y
भज् भज् pos=va,g=n,c=7,n=s,f=krtya
pos=i
उरः उरस् pos=n,g=n,c=1,n=s
स्फुटति स्फुट् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i