Original

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥

Segmented

एवम् सुखात् सुखम् गच्छन् को विषीदेत् स चेतनः बोधि-चित्त-रथम् प्राप्य सर्व-खेद-श्रम-अपहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सुखात् सुख pos=n,g=n,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
विषीदेत् विषद् pos=v,p=3,n=s,l=vidhilin
pos=i
चेतनः चेतना pos=n,g=m,c=1,n=s
बोधि बोधि pos=n,comp=y
चित्त चित्त pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
सर्व सर्व pos=n,comp=y
खेद खेद pos=n,comp=y
श्रम श्रम pos=n,comp=y
अपहम् अपह pos=a,g=m,c=2,n=s