Original

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया संसारदुःखानुद्वेगाद् आलस्यमुपजायते ॥

Segmented

अव्यापार-सुख-आस्वाद-निद्रा-अपाश्रय-तृष्णया संसार-दुःख-अनुद्वेगात् आलस्यम् उपजायते

Analysis

Word Lemma Parse
अव्यापार अव्यापार pos=n,comp=y
सुख सुख pos=n,comp=y
आस्वाद आस्वाद pos=n,comp=y
निद्रा निद्रा pos=n,comp=y
अपाश्रय अपाश्रय pos=n,comp=y
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
संसार संसार pos=n,comp=y
दुःख दुःख pos=n,comp=y
अनुद्वेगात् अनुद्वेग pos=n,g=m,c=5,n=s
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat