Original

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते ॥

Segmented

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि तिष्ठन् परार्थम् संसारे कृपालुः केन खिद्यते

Analysis

Word Lemma Parse
पुण्येन पुण्य pos=n,g=n,c=3,n=s
कायः काय pos=n,g=m,c=1,n=s
सुखितः सुखित pos=a,g=m,c=1,n=s
पाण्डित्येन पाण्डित्य pos=n,g=n,c=3,n=s
मनः मनस् pos=n,g=n,c=1,n=s
सुखि सुखिन् pos=a,g=n,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
परार्थम् परार्थ pos=n,g=m,c=2,n=s
संसारे संसार pos=n,g=m,c=7,n=s
कृपालुः कृपालु pos=a,g=m,c=1,n=s
केन pos=n,g=n,c=3,n=s
खिद्यते खिद् pos=v,p=3,n=s,l=lat