Original

न दुःखी त्यक्तपापत्वात् पण्डितत्वान्न दुर्मनाः मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा ॥

Segmented

न दुःखी त्यक्त-पापत्वात् पण्डितत्वात् न दुर्मनाः मिथ्या कल्पनया चित्ते पापात् कायाः यतो व्यथा

Analysis

Word Lemma Parse
pos=i
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
पापत्वात् पापत्व pos=n,g=n,c=5,n=s
पण्डितत्वात् पण्डितत्व pos=n,g=n,c=5,n=s
pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
कल्पनया कल्पना pos=n,g=f,c=3,n=s
चित्ते चित्त pos=n,g=n,c=7,n=s
पापात् पाप pos=n,g=n,c=5,n=s
कायाः काय pos=n,g=m,c=1,n=p
यतो यतस् pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s