Original

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् मधुरेणोपचारेण चिकित्सति महातुरान् ॥

Segmented

क्रियाम् इमाम् अपि उचिताम् वर-वैद्यः न दत्तवान् मधुरेण उपचारेण चिकित्सति महा-आतुरान्

Analysis

Word Lemma Parse
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
उचिताम् उचित pos=a,g=f,c=2,n=s
वर वर pos=a,comp=y
वैद्यः वैद्य pos=n,g=m,c=1,n=s
pos=i
दत्तवान् दा pos=va,g=m,c=1,n=s,f=part
मधुरेण मधुर pos=a,g=m,c=3,n=s
उपचारेण उपचार pos=n,g=m,c=3,n=s
चिकित्सति चिकित्स् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
आतुरान् आतुर pos=a,g=m,c=2,n=p