Original

सर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् ॥

Segmented

सर्वे अपि वैद्याः कुर्वन्ति क्रिया-दुःखैः अरोग-ताम् तस्माद् बहूनि दुःखानि हन्तुम् सह् अल्पक

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
अपि अपि pos=i
वैद्याः वैद्य pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
क्रिया क्रिया pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
अरोग अरोग pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तस्माद् तस्मात् pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
हन्तुम् हन् pos=vi
सह् सह् pos=va,g=n,c=1,n=s,f=krtya
अल्पक अल्पक pos=a,g=,c=1,n=s