Original

ते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा ॥

Segmented

ते अपि आसन् दंश-मशकाः मक्षिकाः कृमि तथा यैः उत्साह-वशात् प्राप्ता दुरापा बोधिः उत्तमा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
दंश दंश pos=n,comp=y
मशकाः मशक pos=n,g=m,c=1,n=p
मक्षिकाः मक्षिक pos=n,g=m,c=1,n=p
कृमि कृमि pos=n,g=m,c=1,n=p
तथा तथा pos=i
यैः यद् pos=n,g=m,c=3,n=p
उत्साह उत्साह pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
दुरापा दुराप pos=a,g=f,c=1,n=s
बोधिः बोधि pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s