Original

मुक्त्वा धर्मरतिं श्रेष्ठाम् अनन्तरतिसंततिम् रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव ॥

Segmented

मुक्त्वा धर्म-रतिम् श्रेष्ठाम् अनन्त-रति-संततिम् रतिः औद्धत्य-हास-आदौ दुःख-हेतौ कथम् तव

Analysis

Word Lemma Parse
मुक्त्वा मुच् pos=vi
धर्म धर्म pos=n,comp=y
रतिम् रति pos=n,g=f,c=2,n=s
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
अनन्त अनन्त pos=a,comp=y
रति रति pos=n,comp=y
संततिम् संतति pos=n,g=f,c=2,n=s
रतिः रति pos=n,g=f,c=1,n=s
औद्धत्य औद्धत्य pos=n,comp=y
हास हास pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
हेतौ हेतु pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
तव त्वद् pos=n,g=,c=6,n=s