Original

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥

Segmented

स्पृष्ट उष्ण-उदकेन अपि सुकुमार प्रतप्यसे कृत्वा च नारकम् कर्म किम् एवम् स्वस्थम् आस्यते

Analysis

Word Lemma Parse
स्पृष्ट स्पृश् pos=va,g=m,c=1,n=s,f=part
उष्ण उष्ण pos=a,comp=y
उदकेन उदक pos=n,g=n,c=3,n=s
अपि अपि pos=i
सुकुमार सुकुमार pos=n,g=m,c=8,n=s
प्रतप्यसे प्रतप् pos=v,p=2,n=s,l=lat
कृत्वा कृ pos=vi
pos=i
नारकम् नारक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
स्वस्थम् स्वस्थ pos=a,g=n,c=1,n=s
आस्यते आस् pos=v,p=3,n=s,l=lat