Original

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः ॥

Segmented

जीव-मत्स्यः इव अस्मि इति युक्तम् भयम् इह एव ते किम् पुनः कृत-पापस्य तीव्रान् नरक-दुःखात्

Analysis

Word Lemma Parse
जीव जीव pos=a,comp=y
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
इव इव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
इह इह pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
कृत कृ pos=va,comp=y,f=part
पापस्य पाप pos=n,g=m,c=6,n=s
तीव्रान् तीव्र pos=a,g=n,c=5,n=s
नरक नरक pos=n,comp=y
दुःखात् दुःख pos=n,g=n,c=5,n=s