Original

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः ॥

Segmented

एवम् क्षमो भजेत् वीर्यम् वीर्ये बोधिः यतस् स्थिता न हि वीर्यम् विना पुण्यम् यथा वायुम् विना आगतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्षमो क्षम pos=a,g=m,c=1,n=s
भजेत् भज् pos=v,p=3,n=s,l=vidhilin
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
बोधिः बोधि pos=n,g=f,c=1,n=s
यतस् यतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
pos=i
हि हि pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
विना विना pos=i
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
विना विना pos=i
आगतिः आगति pos=n,g=f,c=1,n=s