Original

कल्पाननल्पान् प्रविचिन्तयद्भिर् दृष्टं मुनीन्द्रैर्हितमेतदेव यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्यप्रमिताञ्जनौघान् ॥

Segmented

कल्पान् अनल्पान् प्रविचिन्तयद्भिः दृष्टम् मुनीन्द्रैः हितम् एतत् एव यतः सुखेन एव सुखम् प्रवृद्धम् उत्प्लावयत्य् अप्रमितान् जन-ओघान्

Analysis

Word Lemma Parse
कल्पान् कल्प pos=n,g=m,c=2,n=p
अनल्पान् अनल्प pos=a,g=m,c=2,n=p
प्रविचिन्तयद्भिः प्रविचिन्तय् pos=va,g=m,c=3,n=p,f=part
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मुनीन्द्रैः मुनीन्द्र pos=n,g=m,c=3,n=p
हितम् हित pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
यतः यतस् pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
एव एव pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
प्रवृद्धम् प्रवृध् pos=va,g=n,c=1,n=s,f=part
उत्प्लावयत्य् उत्प्लावय् pos=v,p=3,n=s,l=lat
अप्रमितान् अप्रमित pos=a,g=m,c=2,n=p
जन जन pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p