Original

अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं फलं महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः ॥

Segmented

अथ यस्य मनः प्रसादम् एति प्रसवेत् तस्य ततस् अधिकम् फलम् महता हि बलेन पाप-कर्म जिनपुत्रेषु शुभम् त्व् अयत्नतः

Analysis

Word Lemma Parse
अथ अथ pos=i
यस्य यद् pos=n,g=m,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
प्रसवेत् प्रसू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
अधिकम् अधिक pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
हि हि pos=i
बलेन बल pos=n,g=n,c=3,n=s
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
जिनपुत्रेषु जिनपुत्र pos=n,g=m,c=7,n=p
शुभम् शुभ pos=a,g=n,c=1,n=s
त्व् तु pos=i
अयत्नतः अयत्न pos=n,g=m,c=5,n=s