Original

दुःखमेवाभिधावन्ति दुःखनिःसरणाशया सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् ॥

Segmented

दुःखम् एव अभिधावन्ति दुःख-निःसरण-आशया सुख-इच्छया एव सम्मोहात् स्व-सुखम् घ्नन्ति शत्रु-वत्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=2,n=s
एव एव pos=i
अभिधावन्ति अभिधाव् pos=v,p=3,n=p,l=lat
दुःख दुःख pos=n,comp=y
निःसरण निःसरण pos=n,comp=y
आशया आशा pos=n,g=f,c=3,n=s
सुख सुख pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
एव एव pos=i
सम्मोहात् सम्मोह pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
शत्रु शत्रु pos=n,comp=y
वत् वत् pos=i