Original

जगदानन्दबीजस्य जगद्दुःखौषधस्य च चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां ॥

Segmented

जगत्-आनन्द-बीजस्य जगत्-दुःख-औषधस्य च चित्त-रत्नस्य यत् पुण्यम् तत् कथम् हि प्रमीयताम्

Analysis

Word Lemma Parse
जगत् जगन्त् pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
बीजस्य बीज pos=n,g=n,c=6,n=s
जगत् जगन्त् pos=n,comp=y
दुःख दुःख pos=n,comp=y
औषधस्य औषध pos=n,g=n,c=6,n=s
pos=i
चित्त चित्त pos=n,comp=y
रत्नस्य रत्न pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
हि हि pos=i
प्रमीयताम् प्रमा pos=v,p=3,n=s,l=lot