Original

सत्त्वरत्नविशेषो ऽयम् अपूर्वो जायते कथं यत्परार्थाशयो ऽन्येषां न स्वार्थे ऽप्युपजायते ॥

Segmented

सत्त्व-रत्न-विशेषः अयम् अपूर्वः जायते कथम् यत् परार्थ-आशयः अन्येषाम् न स्वार्थे अपि उपजायते

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विशेषः विशेष pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अपूर्वः अपूर्व pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
यत् यत् pos=i
परार्थ परार्थ pos=n,comp=y
आशयः आशय pos=n,g=m,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
स्वार्थे स्वार्थ pos=n,g=m,c=7,n=s
अपि अपि pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat