Original

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥

Segmented

शिरः-शूलानि सत्त्वानाम् नाशयामि इति चिन्तयन् अप्रमेयेण पुण्येन गृह्यते स्म हित-आशयः

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,comp=y
शूलानि शूल pos=n,g=n,c=2,n=p
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
नाशयामि नाशय् pos=v,p=1,n=s,l=lat
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
अप्रमेयेण अप्रमेय pos=a,g=n,c=3,n=s
पुण्येन पुण्य pos=n,g=n,c=3,n=s
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
हित हित pos=a,comp=y
आशयः आशय pos=n,g=m,c=1,n=s