Original

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥

Segmented

तत् बोधि-चित्तम् द्विविधम् विज्ञातव्यम् समासतः बोधि-प्रणिधि-चित्तम् च बोधि-प्रस्थानम् एव च

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
बोधि बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
द्विविधम् द्विविध pos=a,g=n,c=1,n=s
विज्ञातव्यम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
समासतः समास pos=n,g=m,c=5,n=s
बोधि बोधि pos=n,comp=y
प्रणिधि प्रणिधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
pos=i
बोधि बोधि pos=n,comp=y
प्रस्थानम् प्रस्थान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i