This page has been fully proofread once and needs a second look.

<page>
<verse n="78">
पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं

रिङ्गद्गङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् ।

सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो

मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप(प)तापोपशान्त्यै ॥ ७८ ॥
 
</verse>
<verse n="79">
हास: कामानुसारी[^१] गतरसमशनं हास्यसन्दायि वासो

[^२]रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: ।

आयासोऽन्यानुपोषी[^३] वच उचितरसं दुःखनाशोऽनुशासो[^४]

विश्वासः शास्त्रवासी[^५] मम भवतु सता[^६] तेन साकं निवासः ॥ ७९ ॥
 
</verse>
<verse n="80">
दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः

विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः ।

भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः

कीर्येन्दुं मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥
 
</verse>
<verse n="81">
सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः

सोल्लासं शीलपाला बलिकलिकलुषक्षालिनो लीलयैव ।

उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः

संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥
 
</verse>
<verse n="82">
बोधाधारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या:[^७]

दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी ।

अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी

संघासार्थ(?)व्युपाधि[^८]र्मधुमधुरवचाः साधुराराधनीयः ॥ ८२ ॥
 
[^
</verse>
<footnote mark="
] ">स्वेच्छयेत्यर्थः ।
 
[^
</footnote>
<footnote mark="
] ">रसानुभवः ।
 
[^
</footnote>
<footnote mark="
] ">अन्यानुग्रहार्था प्रवृत्तिरित्यर्थः ।
 
[^
</footnote>
<footnote mark="
] ">अनुशासनम् ।
 
[^
</footnote>
<footnote mark="
] ">शास्त्रे श्रद्धा ।
 
[^
</footnote>
<footnote mark="
] ">गुरुरूपेण साधुना सह ।
 
[^
</footnote>
<footnote mark="
] ">अवसानविरसाया इत्यर्थः ।
 
[^
</footnote>
<footnote mark="
] ">विगतोपाधिः ।</footnote>
</page>