This page has been fully proofread once and needs a second look.

<page>
<verse n="75">
[^१]आशाशाली न्यपाली(?) विचरसि परितः किं नृपालीरपाली-[^२]

[^३]र्भालीया वर्णपाली फलति यदुचितं मन्द[^४] नालीकतात्र[^५] ।

आलीनो गोमचाली(?)[^६] विमलहृदयखे[^७] चित्प्रभालीढमूर्तिः

कालीशाली[^८] कपाली भवतिमिरहतावंशुमाली विधेयः ॥ ७५ ॥
 
</verse>
<verse n="76">
संसारेऽस्मिन्नसारे घनविपिनसमे पन्नगीभूतदारे

गर्ताकारोवगारे[^९] किमु रजथ[^१०] वृकप्रायमारे जड़ा रे ।

दीनान्पान्तं सुशान्तं शिशिरहिमरुचाऽतीव भान्तं न भान्तं[^११]

गौरीकान्तं तु कान्तं प्रभजत भजतां वारितान्तं[^१२]नितान्तम् ॥ ७६ ॥
 
</verse>
<verse n="77">
अन्योन्यारब्धवादैरभिलषितधना मान्यमप्यूनयन्तो[^१३]

धन्यंमन्या यदान्यान्वशयितुमनसोऽनेहसं हा नयामः ।

[^१४]वन्यान्नेनाशनायामवनिधरझरेणाप्युदन्यां हरन्तो

धन्यास्तेऽनन्यभावा मह उचितहिमान्यद्रिकन्यं मनन्ति[^१५] ॥ ७७ ॥
 
[^१]
</verse>
<footnote mark="१">
आशाशाली सन् । 'न्यपाली'इत्यत्र पङ्क्तिर्न शुद्धा । अपालीशब्दोऽत्र पालकरहित: अनाथ इत्यर्थे स्यात् ।
 
[^
</footnote>
<footnote mark="
] ">अपाली: नृपाली: दुष्टसखा नृपगोष्ठी: ।
 
[^
</footnote>
<footnote mark="
] ">भालीया वर्णपाली ललाटे विधिलिखिता रेखा ।
 
[^
</footnote>
<footnote mark="
] ">हे मन्देति संबुद्धिः ।
 
[^
</footnote>
<footnote mark="
] ">न अलीकता अत्रेति छेदः ।
 
[^
</footnote>
<footnote mark="
] ">गोप्रचाली वृषभेन चलनशीलः, अथवा गौत्रचाली पर्वते चलनशील इति वा स्यात् ।
 
[^
</footnote>
<footnote mark="
] ">विमलहृदयाकाशे ।
 
[^
</footnote>
<footnote mark="
] ">कालीदेवीसनाथ इत्यर्थ: ।
 
[^
</footnote>
<footnote mark="
] ">उरु-अगारं गर्तरूपम् यस्मिन् ।
 
[^
</footnote>
<footnote mark="
१०] ">भ्वादिः रन्ज्-धातुरन्त्र ग्राय: ।
 
[^११]
</footnote>
<footnote mark="११">
भाया: प्रकाशस्य अन्तो यस्मिन्नास्ति, तम्; ज्योतिर्मयमित्यर्थ: ।
 
[^
</footnote>
<footnote mark="
१२] ">भजतां वारितान्त: मृत्युनिवारकः, तम् ।
 
[^
</footnote>
<footnote mark="
१३] ">मान्यं मानार्हमपि ऊनयन्तः हीनं कुर्वन्त: ।
 
[^
</footnote>
<footnote mark="
१४] ">वन्यमन्नमभन्तो गिरिनदीजलं पिबन्तश्च ।
 
[^
</footnote>
<footnote mark="
१५] ">उचितहिमान्यद्रिकन्यं पार्वतीसहितं महः तेज: येऽनन्यभावा: मनन्ति आमनन्ति ।</footnote>
</page>