This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="60">[^१]आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र
स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।
वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां
[^२]स्मारी नारी कृपाणी यदि लगति गले[^३] जीवहारी परं सा ॥ ६० ॥</verse>
<verse text="A" n="61">[^४]बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:
कालाद्धातानुकूला:[^५] कथमपि कमला:[^६] स्वादुहालाहलाभाः ।
खालापा नालमाता(?)[^७] प्रण(णि)हतकुशलाः व्याधजालालिलीला[^८]
[^९]व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥</verse>
<verse text="A" n="62">सौधा: [^१°]संपत्त्यगाधाः किल मम बहुधाऽह्लादभाजोऽवरोधाः
योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।
भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः
वेधाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥</verse>
<verse text="A" n="63">कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते
क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।
किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति[^११] शंभो-
र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्[^१२] ॥ ६३ ॥</verse>
<footnote text="A" mark="१">आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूतं केशं बिभ्रती ।</footnote>
<footnote text="A" mark="२">स्मरसम्बन्धिनी कृपाणी ।</footnote>
<footnote text="A" mark="३">यद्यालिङ्गति गले; कृपाणीपक्षेऽपि स्पष्टोऽर्थः ।</footnote>
<footnote text="A" mark="४">युवत्यः ।</footnote>
<footnote text="A" mark="५">कालेन मारणशीला: ।</footnote>
<footnote text="A" mark="६">सशरीरमला:</footnote>
<footnote text="A" mark="७">अशुद्धात्र पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् ।</footnote>
<footnote text="A" mark="८">व्याधविस्तारितजालसमूहसदृशाः</footnote>
<footnote text="A" mark="९">शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: ।</footnote>
<footnote text="A" mark="१०">अगाधसम्पत्तिमन्तः ।</footnote>
<footnote text="A" mark="११">मारमारक इति ।</footnote>
<footnote text="A" mark="१२">नान्यम् यथा तथां, अनन्यत्वेन न नमामः ।</footnote>
</page>