सोमनाथशतकम् /27
This page has been fully proofread once and needs a second look.
<page>
<verse n="60">[^१]आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र
स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।
वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां
[^२]स्मारी नारी कृपाणी यदि लगति गले[^३] जीवहारी परं सा ॥ ६० ॥
</verse>
<verse n="61">[^४]बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:
कालाद्धातानुकूला:[^५] कथमपि कमला:[^६] स्वादुहालाहलाभाः ।
खालापा नालमाता(?)[^७] प्रण(णि)हतकुशलाः व्याधजालालिलीला[^८]
[^९]व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥
</verse>
<verse n="62">सौधा: [^१°]संपत्त्यगाधाः किल मम बहुधाऽह्लादभाजोऽवरोधाः
योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।
भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः
वेधाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥
</verse>
<verse n="63">कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते
क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।
किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति[^११] शंभो-
र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्[^१२] ॥ ६३ ॥
[^</verse>
<footnote mark="१] ">आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूतं केशं बिभ्रती ।
[^</footnote>
<footnote mark="२] ">स्मरसम्बन्धिनी कृपाणी ।
[^</footnote>
<footnote mark="३] ">यद्यालिङ्गति गले; कृपाणीपक्षेऽपि स्पष्टोऽर्थः ।
[^</footnote>
<footnote mark="४] ">युवत्यः ।
[^</footnote>
<footnote mark="५] ">कालेन मारणशीला: ।
[^</footnote>
<footnote mark="६] ">सशरीरमला:
[^</footnote>
<footnote mark="७] ">अशुद्धात्र पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् ।
[^</footnote>
<footnote mark="८] ">व्याधविस्तारितजालसमूहसदृशाः
[^</footnote>
<footnote mark="९] ">शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: ।
[^</footnote>
<footnote mark="१०] ">अगाधसम्पत्तिमन्तः ।
[^</footnote>
<footnote mark="११] ">मारमारक इति ।
[^</footnote>
<footnote mark="१२] ">नान्यम् यथा तथां, अनन्यत्वेन न नमामः ।</footnote>
</page>
<verse n="60">[^१]आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र
स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।
वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां
[^२]स्मारी नारी कृपाणी यदि लगति गले[^३] जीवहारी परं सा ॥ ६० ॥
<verse n="61">[^४]बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:
कालाद्धातानुकूला:[^५] कथमपि कमला:[^६] स्वादुहालाहलाभाः ।
खालापा नालमाता(?)[^७] प्रण(णि)हतकुशलाः व्याधजालालिलीला[^८]
[^९]व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥
<verse n="62">सौधा: [^१°]संपत्त्यगाधाः किल मम बहुधाऽह्लादभाजोऽवरोधाः
योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।
भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः
वेधाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥
<verse n="63">कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते
क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।
किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति[^११] शंभो-
र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्[^१२] ॥ ६३ ॥
[^
<footnote mark="१
[^
<footnote mark="२
[^
<footnote mark="३
[^
<footnote mark="४
[^
<footnote mark="५
[^
<footnote mark="६
[^
<footnote mark="७
[^
<footnote mark="८
[^
<footnote mark="९
[^
<footnote mark="१०
[^
<footnote mark="११
[^
<footnote mark="१२
</page>