This page has been fully proofread once and needs a second look.

<page>
<verse n="60">
[^१]आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र

स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।

वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां

[^२]स्मारी नारी कृपाणी यदि लगति गले[^३] जीवहारी परं सा ॥ ६० ॥
 
</verse>
<verse n="61">
[^४]बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:

कालाद्धातानुकूला:[^५] कथमपि कमला:[^६] स्वादुहालाहलाभाः ।

खालापा नालमाता(?)[^७] प्रण(णि)हतकुशलाः व्याधजालालिलीला[^८]

[^९]व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥
 
</verse>
<verse n="62">
सौधा: [^१°]संपत्त्यगाधाः किल मम बहुधाऽह्लादभाजोऽवरोधाः

योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।

भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः

वेधाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥
 
</verse>
<verse n="63">
कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते

क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।

किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति[^११] शंभो-

र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्[^१२] ॥ ६३ ॥
 
[^
</verse>
<footnote mark="
] ">आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूतं केशं बिभ्रती ।
 
[^
</footnote>
<footnote mark="
] ">स्मरसम्बन्धिनी कृपाणी ।
 
[^
</footnote>
<footnote mark="
] ">यद्यालिङ्गति गले; कृपाणीपक्षेऽपि स्पष्टोऽर्थः ।
 
[^
</footnote>
<footnote mark="
] ">युवत्यः ।
 
[^
</footnote>
<footnote mark="
] ">कालेन मारणशीला: ।
 
[^
</footnote>
<footnote mark="
] ">सशरीरमला:
 
[^
</footnote>
<footnote mark="
] ">अशुद्धात्र पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् ।
 
[^
</footnote>
<footnote mark="
] ">व्याधविस्तारितजालसमूहसदृशाः
 
[^
</footnote>
<footnote mark="
] ">शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: ।
 
[^
</footnote>
<footnote mark="
१०] ">अगाधसम्पत्तिमन्तः ।
 
[^
</footnote>
<footnote mark="
११] ">मारमारक इति ।
 
[^
</footnote>
<footnote mark="
१२] ">नान्यम् यथा तथां, अनन्यत्वेन न नमामः ।</footnote>
</page>