This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="22,23,24">
नित्यप्रति श्रद्धापूर्वक जप करनेसे मेरा भक्त अश्वमेधयज्ञसे

भी अधिक फल प्राप्त करता है - इसमें कोई संदेह नहीं है ॥ २२-२४ ॥
 
</p>
<verse text="A" n="25">
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥२५॥
 
</verse>
<p text="B" n="25">
जो लोग दुर्वादलके समान श्यामवर्ण, कमलनयन,

पीताम्बरधारी भगवान् रामका इन दिव्य नामोंसे स्तवन

करते हैं, वे संसारचक्र में नहीं पड़ते ॥ २५ ॥
 
</p>
<verse text="A" n="26">
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिं

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥
 
&lt;error&gt;&lt;/error&gt;&lt;fix&gt;२६ ॥&lt;/fix&gt;</verse>
<p text="B" n="26" merge-text="true">
लक्ष्मणजीके पूर्वज, रघुकुलमें श्रेष्ठ, सीताजीके स्वामी,

अतिसुन्दर, ककुत्स्थकुलनन्दन, करुणासागर, गुणनिधान,

ब्राह्मणभक्त, परम धार्मिक, राजराजेश्वर, सत्यनिष्ठ,

दशरथपुत्र, श्याम और शान्तमूर्ति, सम्पूर्ण लोकों में
 
 
 
</p>
</page>