This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="235">
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धतैर्जलैः ।

गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ २३५ ॥
 
</verse>
<verse lang="sa" text="A" n="236">
अपि सहवसतामसतां जलरुह(जल)वद्भवत्यसंश्लेषः ।

दूरेऽपि सतां वसतां (प्रीतिःकुमु)देन्दुवद्भाति ॥ २३६ ॥
 
</verse>
<verse lang="sa" text="A" n="237">
गर्जति शरदि न वर्षति वर्षति वर्षासु निस्स्वनो मेघः ।

नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ २३७ ॥
 
</verse>
<verse lang="sa" text="A" n="238">
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।

सदा लोकहितासक्त्या रत्नदीपा इवोत्तमाः ॥ २३८ ॥
 
</verse>
<verse lang="sa" text="A" n="239">
(यन्मनीषिपदाम्भोजरजः) कणपवित्रितम् ।

तदेव भवनं नो चेद्भकारस्तत्र लुप्यते ॥ २३९ ॥
 
</verse>
<verse lang="sa" text="A" n="240">
श्लोकस्तु श्लोकतामेति यत्र तिष्ठ(न्ति) (साधवः) ।

तैर्विहीने सभामध्ये लकारस्तत्र लुप्यते ॥ २४० ॥
 
</verse>
<verse lang="sa" text="A" n="241">
उन्मत्तकण्टकिफलप्रतियोगिबुद्ध्या

वैरं वृथैव कुरुषे पनसेन साकम् ।

सन्तो हसन्ति न भजन्ति भजन्ति चेत्त्वां

भ्रान्ता भवन्ति सहसेति जगत्प्रसिद्धिः ॥ २४१ ॥
 
</verse>
<verse lang="sa" text="A" n="242">
सुजनव्यजनं मन्ये महावंशसमुद्भवम् ।

स्वपरिभ्रमणेनैव तापं हरति देहिनाम् ॥ २४२ ॥
 
</verse>
<verse lang="sa" text="A" n="243">
गुणलक्षं परित्यज्य दोषं गृह्णाति दुर्जनः ।

घेनोः पयोधरस्थोऽपि गोपिडो लोहिताशनः ॥ २४३ ॥</verse>
</page>