नराभरणम् /35
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="181">मृद्विना मासशौचं स्यात्पक्षे होमः( मं?) तु वर्जयेत् ।
उष्णोदकं सप्तरात्रं द्विजश्शूद्रत्वमाप्नुयात् ॥ १८१ ॥
</verse>
<verse lang="sa" text="A" n="182">नैकः पन्थानमागच्छेत् न वसेद्बामन्दिरे ।
जनवास(-क्यं) च (न?) कर्तव्यं न स्त्रीवाक्यं कदाचन ॥ १८२ ॥
</verse>
<verse lang="sa" text="A" n="183">अन्नं मुक्तासुवर्णं द्रवगुणरहितास्वर्णपू(रू)पाश्च सूपाः
सामोदाश्शाकभेदाः फलगुडमिलिताः पायसम्.... ।
यावद्भोज्यं तदाज्यं दधि कठिनतरं नैकरूपास्त्वपूपाः
भुज्यन्ते भूसुरौघैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १८३ ॥
</verse>
<verse lang="sa" text="A" n="184">अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं
धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।
आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी
भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १८४ ॥
</verse>
<verse lang="sa" text="A" n="185">शाकैरनेकैर्नलभीमपाकैः सूपैरपूपैरमृतायमानैः ।
आज्यप्रवाहैश्च दधिप्रवाहैः ते भुञ्जते मानवपुण्यवन्तः ॥ १८५ ॥
</verse>
<verse lang="sa" text="A" n="186">रवौ पुष्पं गुरौ दूर्वां भृगौ गोमयमेव च ।
भौमे भूमिं विनिक्षिप्य तैलाभ्यङ्गं समाचरेत् ॥ १८६ ॥
</verse>
<verse lang="sa" text="A" n="187">को देशः कुत्र पुर्यां तव वसतिररे किं च गोत्रं च शाखा
का ते किं नाम सत्यं वद किमु पठितं वेदशास्त्रं च किन्नु ।
इत्थं पृष्टा धनाढ्यो वितरति च पुरः काचिकां (काकिणीं?) ब्राह्मणेभ्यो
हृष्टेभ्यस्सर्ववित्तं (वितरति हि भवान्?) दृष्टमात्रेण चित्रम् ॥ १८७ ॥</verse>
</page>
<verse lang="sa" text="A" n="181">मृद्विना मासशौचं स्यात्पक्षे होमः( मं?) तु वर्जयेत् ।
उष्णोदकं सप्तरात्रं द्विजश्शूद्रत्वमाप्नुयात् ॥ १८१ ॥
<verse lang="sa" text="A" n="182">नैकः पन्थानमागच्छेत् न वसेद्बामन्दिरे ।
जनवास(-क्यं) च (न?) कर्तव्यं न स्त्रीवाक्यं कदाचन ॥ १८२ ॥
<verse lang="sa" text="A" n="183">अन्नं मुक्तासुवर्णं द्रवगुणरहितास्वर्णपू(रू)पाश्च सूपाः
सामोदाश्शाकभेदाः फलगुडमिलिताः पायसम्.... ।
यावद्भोज्यं तदाज्यं दधि कठिनतरं नैकरूपास्त्वपूपाः
भुज्यन्ते भूसुरौघैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १८३ ॥
<verse lang="sa" text="A" n="184">अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं
धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।
आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी
भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १८४ ॥
<verse lang="sa" text="A" n="185">शाकैरनेकैर्नलभीमपाकैः सूपैरपूपैरमृतायमानैः ।
आज्यप्रवाहैश्च दधिप्रवाहैः ते भुञ्जते मानवपुण्यवन्तः ॥ १८५ ॥
<verse lang="sa" text="A" n="186">रवौ पुष्पं गुरौ दूर्वां भृगौ गोमयमेव च ।
भौमे भूमिं विनिक्षिप्य तैलाभ्यङ्गं समाचरेत् ॥ १८६ ॥
<verse lang="sa" text="A" n="187">को देशः कुत्र पुर्यां तव वसतिररे किं च गोत्रं च शाखा
का ते किं नाम सत्यं वद किमु पठितं वेदशास्त्रं च किन्नु ।
इत्थं पृष्टा धनाढ्यो वितरति च पुरः काचिकां (काकिणीं?) ब्राह्मणेभ्यो
हृष्टेभ्यस्सर्ववित्तं (वितरति हि भवान्?) दृष्टमात्रेण चित्रम् ॥ १८७ ॥</verse>
</page>