नराभरणम् /32
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="160">द्रविणमापदि भूषणमुत्सवे
शरणमाहवे(मात्मभये) निशि दीपिका ।
बहुविधाभ्युपकारविधिक्षमो
(भवति) कोऽपि भवानिव सन्मणिः ॥ १६० ॥
</verse>
<verse lang="sa" text="A" n="161">कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १६१ ॥
</verse>
<verse lang="sa" text="A" n="162">एकः खलोऽपि यदि नाम भवेत्सभायां
व्यर्थीकरोति विदुषामखिलं प्रयासम् ।
एकाऽपि पूर्णमुदरं मधुरैः पदार्थैः
आलोड्य रेचयति हन्त न मक्षिका किम् ॥ १६२ ॥
</verse>
<verse lang="sa" text="A" n="163">महाराज श्रीमन् जगति यशसा ते धवलिते
पयःपारावारं परमपुरुषोऽयं मृगयते ।
कपर्दी कैलासं कुलिशभृदभौमं करिवरं
कलानाथं राहुः कमलभवनो हंसमधुना ॥ १६३ ॥
</verse>
<verse lang="sa" text="A" n="164">अपूर्वेयं धनुर्विद्या भवतश्शिक्षिता कुतः ।
मार्गणौघस्समायाति गुणो याति दिगन्तरम् ॥ १६४ ॥
</verse>
<verse lang="sa" text="A" n="165">नाविद्यमानं कर्णोऽपि ददातीति मया श्रुतम् ।
अभयेन भयं दत्तमरातिभ्यः कथं त्वया ॥ १६५ ॥
</verse>
<verse lang="sa" text="A" n="166">राजन् कनकवर्षाणि त्वयि सर्वत्र वर्षति ।
अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ १६६ ॥</verse>
</page>
<verse lang="sa" text="A" n="160">द्रविणमापदि भूषणमुत्सवे
शरणमाहवे(मात्मभये) निशि दीपिका ।
बहुविधाभ्युपकारविधिक्षमो
(भवति) कोऽपि भवानिव सन्मणिः ॥ १६० ॥
<verse lang="sa" text="A" n="161">कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १६१ ॥
<verse lang="sa" text="A" n="162">एकः खलोऽपि यदि नाम भवेत्सभायां
व्यर्थीकरोति विदुषामखिलं प्रयासम् ।
एकाऽपि पूर्णमुदरं मधुरैः पदार्थैः
आलोड्य रेचयति हन्त न मक्षिका किम् ॥ १६२ ॥
<verse lang="sa" text="A" n="163">महाराज श्रीमन् जगति यशसा ते धवलिते
पयःपारावारं परमपुरुषोऽयं मृगयते ।
कपर्दी कैलासं कुलिशभृदभौमं करिवरं
कलानाथं राहुः कमलभवनो हंसमधुना ॥ १६३ ॥
<verse lang="sa" text="A" n="164">अपूर्वेयं धनुर्विद्या भवतश्शिक्षिता कुतः ।
मार्गणौघस्समायाति गुणो याति दिगन्तरम् ॥ १६४ ॥
<verse lang="sa" text="A" n="165">नाविद्यमानं कर्णोऽपि ददातीति मया श्रुतम् ।
अभयेन भयं दत्तमरातिभ्यः कथं त्वया ॥ १६५ ॥
<verse lang="sa" text="A" n="166">राजन् कनकवर्षाणि त्वयि सर्वत्र वर्षति ।
अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ १६६ ॥</verse>
</page>