This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="137">
उड्डुगणपरिवारो नायकोऽप्योषधीना-

मयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः ।

भवति विगतरश्मिर्मण्डलं प्राप्य भानोः

परसदननिविष्टः को लघुत्वं न याति ॥ १३७ ॥
 
</verse>
<verse lang="sa" text="A" n="138">
पापात् निवारयति योजयते हिताय

गुह्यं च गूहति गुणान्प्रकटीकरोति ।

आपद्गतं च न जहाति ददाति काले

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १३८ ॥
 
</verse>
<verse lang="sa" text="A" n="139">
अब्धी रत्नमधो धत्ते धत्ते च शिरसा तृणम् ।

अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं (तृणम्) ॥ १३९ ॥
 
</verse>
<verse lang="sa" text="A" n="140">
स्वयममृतनिधानो नायकोऽप्योषधीनां

शतभिषगनुयातश्शम्भुमूर्द्धावतंसः ।

परिहरति न चैनं राजयक्ष्मा शशाङ्कं

हतविधिपरिपाकः केन वा लङ्घनीयः ॥ १४० ॥
 
</verse>
<verse lang="sa" text="A" n="141">
दाता न दापयति दापयिता न दत्ते

यो दानदापनपरो मधुरं न वक्ति ।

तद्दानदापनमनोहरभाषणानि

त्रीण्यप्यमूनि खलु सत्पुरुषेषु भान्ति ॥ १४१ ॥
 
</verse>
<verse lang="sa" text="A" n="142">
अनक्षरं यस्य जनस्य भाषणम् अनादरं यस्य प्र(वि?)भुत्वसेवनम् ।

आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ १४२ ॥[^]१
 
</verse>
<ignore lang="sa">
---
 
१.
</ignore>
<footnote lang="sa" text="A" mark="१">
११७ - तमः लोको दृश्यताम् ।</footnote>
</page>