This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="130">
अहिंसा प्रथमं पुष्पं द्वितीये (पुष्पमि)न्द्रियनिग्रहम्(हः) ।

तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥ १३० ॥
 
</verse>
<verse lang="sa" text="A" n="131">
पञ्चमं शीलपुष्पं च षष्ठं कोपस्य निग्रहः ।

सप्तमं सत्यपुष्पं च अष्टमं विष्णुदर्शनम् ॥ १३१ ॥
 
</verse>
<verse lang="sa" text="A" n="132">
मात्रा विहीनस्तु रसैर्विनष्टः पित्रा विहीनस्तु कलाविनष्टः ।

भ्रात्रा विहीनस्तु बलैर्विनष्टः दारैर्विहीनस्तु शरीरनष्टः ॥ १३२ ॥
 
</verse>
<verse lang="sa" text="A" n="133">
सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ १३३ ॥
 
</verse>
<verse lang="sa" text="A" n="134">
अद्यापि नोज्झति हरः किल कालकूट

कूर्मो बिभर्ति धरणीं खलु पृष्ठभागे ।

अम्भोनिधिर्वहति दुस्सहवाडवाग्नि-

मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १३४ ॥
 
</verse>
<verse lang="sa" text="A" n="135">
बहवः फणिनो लोके भेकभक्षणतत्पराः ।

एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १३५ ॥
 
</verse>
<verse lang="sa" text="A" n="136">
चन्द्रः क्षयी प्रकृतिवक्रतनुः कलङ्की

दोषाकरः स्फुरति मित्रविपत्तिकाले ।

हाहा तथापि शिरसा प्रियते हरेण

नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ १३६ ॥</verse>
</page>