नराभरणम् /24
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="94">दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाणीं श्रद्धापूतं धनं दिशेत् ॥ ९४ ॥
</verse>
<verse lang="sa" text="A" n="95">अधोमुखस्स्वयं रन्ध्री रन्ध्रान्वेषणतत्परः ।
लालनाद्वृद्धिमाप्नोति शिश्नप्रायो हि दुर्जनः ॥ ९५ ॥
</verse>
<verse lang="sa" text="A" n="96">तित्तिरिश्च वराहश्च महिषः कुञ्जरस्तथा ।
सेनापत्येन (-पतिश्च ?) राजानं (-जा च?) षडेते
स्वर्ग(स्वैर?)गामिनः ॥ ९६ ॥
</verse>
<verse lang="sa" text="A" n="97">सम्मुखात्सूर्यः सुप्रीतः भाषणेन सरस्वती ।
खागतेनाग्निः सुप्रीतः आसनेन शतक्रतुः ॥ ९७ ॥
</verse>
<verse lang="sa" text="A" n="98">दशवत्ससमा धेनुः दशधेनुसमो वृषः ।
दशोक्षकसमो दन्ती दशदन्तिशत(समः) क्रतुः ॥ ९८ ॥
</verse>
<verse lang="sa" text="A" n="99">दशक्रतुसमा कन्या दशकन्यासमा भुवः ।
भूमेर्दानात्परं नास्ति विद्यादानं ततोऽधिकम् ॥ ९९ ॥
</verse>
<verse lang="sa" text="A" n="100">अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् ।
अनुग्रहम( ग्रहे त्व?)जामूल्यं निग्रहं ( हे? ) प्राणसङ्कटम् ॥ १०० ॥
</verse>
<verse lang="sa" text="A" n="101">जलूकं कृत्त (रक्त?) साध्यं च ज्वरसाध्यं च लङ्घनम् ।
वमनं कफसाध्यं च पित्तसाध्यं विरेचनम् ॥ १०१॥
</verse>
<verse lang="sa" text="A" n="102">उत्साहसम्पन्नमदीनसत्त्वं क्रियाविधिज्ञं व्यवसायिनं च ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीस्खयं वाञ्छति वासहतोः ॥ १०२ ॥
</verse>
<verse lang="sa" text="A" n="103">सर्ववाद्यमयी घण्टा सर्वद्रव्यमयं जलम् ।
सर्वपुष्पमयी दूर्वा सर्वदेवमयो हरिः ॥ १०३ ॥</verse>
</page>
<verse lang="sa" text="A" n="94">दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाणीं श्रद्धापूतं धनं दिशेत् ॥ ९४ ॥
<verse lang="sa" text="A" n="95">अधोमुखस्स्वयं रन्ध्री रन्ध्रान्वेषणतत्परः ।
लालनाद्वृद्धिमाप्नोति शिश्नप्रायो हि दुर्जनः ॥ ९५ ॥
<verse lang="sa" text="A" n="96">तित्तिरिश्च वराहश्च महिषः कुञ्जरस्तथा ।
सेनापत्येन (-पतिश्च ?) राजानं (-जा च?) षडेते
स्वर्ग(स्वैर?)गामिनः ॥ ९६ ॥
<verse lang="sa" text="A" n="97">सम्मुखात्सूर्यः सुप्रीतः भाषणेन सरस्वती ।
खागतेनाग्निः सुप्रीतः आसनेन शतक्रतुः ॥ ९७ ॥
<verse lang="sa" text="A" n="98">दशवत्ससमा धेनुः दशधेनुसमो वृषः ।
दशोक्षकसमो दन्ती दशदन्तिशत(समः) क्रतुः ॥ ९८ ॥
<verse lang="sa" text="A" n="99">दशक्रतुसमा कन्या दशकन्यासमा भुवः ।
भूमेर्दानात्परं नास्ति विद्यादानं ततोऽधिकम् ॥ ९९ ॥
<verse lang="sa" text="A" n="100">अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् ।
अनुग्रहम( ग्रहे त्व?)जामूल्यं निग्रहं ( हे? ) प्राणसङ्कटम् ॥ १०० ॥
<verse lang="sa" text="A" n="101">जलूकं कृत्त (रक्त?) साध्यं च ज्वरसाध्यं च लङ्घनम् ।
वमनं कफसाध्यं च पित्तसाध्यं विरेचनम् ॥ १०१॥
<verse lang="sa" text="A" n="102">उत्साहसम्पन्नमदीनसत्त्वं क्रियाविधिज्ञं व्यवसायिनं च ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीस्खयं वाञ्छति वासहतोः ॥ १०२ ॥
<verse lang="sa" text="A" n="103">सर्ववाद्यमयी घण्टा सर्वद्रव्यमयं जलम् ।
सर्वपुष्पमयी दूर्वा सर्वदेवमयो हरिः ॥ १०३ ॥</verse>
</page>