This page has been fully proofread twice.

<page>
<verse lang="sa" text="A" n="54">
सदा वक्रस्सदा क्रूरः सदा पूजामपेक्षते ।

कन्याराशिगतो नित्यं जामाता दशमो ग्रहः ॥ ५४ ॥
 
</verse>
<verse lang="sa" text="A" n="55">
अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् ।

गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ॥ ५५ ॥
 
</verse>
<verse lang="sa" text="A" n="56">
असहायस्समर्थोऽपि तेजस्वी किं करिष्यति ।

रामस्सुग्रीवसाहाय्यात् लङ्कां निर्दग्धवान्पुरा ॥ ५६ ॥
 
</verse>
<verse lang="sa" text="A" n="57">
अस्त्यद्यापि चतुस्समुद्रपरिखापर्यन्तमुर्वीतलं

सन्त्यन्येऽपि विदग्धकेलिरसिकाः केचित्क्वचिद्भूभुजः।

एकस्तत्र निरादरो यदि भवेत् अन्यो भवेत्सादरः

वाग्देवी वदनाम्बुजे यदि भवेत् को नाम दीनो जनः ॥ ५७ ॥
 
</verse>
<verse lang="sa" text="A" n="58">
पात्रमपात्रीकुरुते दहति गुणं स्नेहमाशु नाशयति ।

अमले मलं नियच्छति दीपज्वालेव खलजने मैत्री ॥ ५८ ॥
 
</verse>
<verse lang="sa" text="A" n="59">
चिन्तासमं नास्ति शरीरशोषणं क्षुधासमं नास्ति शरीरपीडनम् ।

मातुस्समं नास्ति शरीरपोषणं विद्यासमं नास्ति शरीरभूषणम् ॥ ५९ ॥
 
</verse>
<verse lang="sa" text="A" n="60">
वितरति फणिलोकं विद्रुतानां नृपाणा-

ममरभुवनलक्ष्मीमाहवे सम्मुखानाम् ।

अपि च पदनतानामाधिपत्यं जगत्यां

किमिह वितरणं ते कीर्तयामि क्षितीन्द्र ॥ ६० ॥
 
</verse>
<verse lang="sa" text="A" n="61">
महतामवलोकनं परं क्षणमात्रेण फलं प्रदास्यति ।

नहुषो विजहौ भुजङ्गतां यदुसूनोरवलोकनेन यत् ॥ ६१ ॥</verse>
</page>