नराभरणम् /14
This page has been fully proofread twice.
<page>
<verse lang="sa" text="A" n="8">यस्य माता गृहे नास्ति भार्या चाप्रियभाषिणी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ८॥
</verse>
<verse lang="sa" text="A" n="9">सन्देहं स्वल्पमाश्रित्य साधवो यान्ति दूष्यताम् ।
रात्रौ वल्मीकसम्पर्कात् रज्जुस्सर्पायते खलु ॥ ९ ॥
</verse>
<verse lang="sa" text="A" n="10">हतं वित्तमदानेन हता नारी निरङ्कुशा ।
ब्रह्मस्वेन हतो राजाऽनग्निना ब्राह्मणो हतः ॥ १० ॥
</verse>
<verse lang="sa" text="A" n="11">आलस्येन हता विद्या आलापेन कुलाङ्गना ।
अल्पबीज हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ११ ॥
</verse>
<verse lang="sa" text="A" n="12">तत्त्वज्ञस्य तृणं शास्त्रं वीरस्य रमणी तृणम् ।
विरक्तस्य तृणं नारी निःस्पृहस्य नृपास्तृणम् ॥ १२ ॥
</verse>
<verse lang="sa" text="A" n="13">किं पौरुषैस्त्यक्तपरोपकारैः
सौभाग्यहीनैरपि किं सुरूपैः ।
किं वा धनैस्सद्विनियोगशून्यैः
वाग्भिश्च किं विष्णुकथाविरक्तैः (क्तौ?) ॥ १३ ॥
</verse>
<verse lang="sa" text="A" n="14">अर्थेन किं कृपणहस्तगतेन तेन
रूपेण किं गुणपराक्रमवर्जितेन ।
ज्ञानेन किं बहुजनैः कृतमत्सरेण
मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १४ ॥
</verse>
<verse lang="sa" text="A" n="15">सूर्योदयस्फुरणहानि तमिस्रजालं सुस्निग्धबन्धुजनदर्शनहानि दुःखम् ।
नारीकटाक्षपतनावधि पुंसि धैर्यं नारायणस्मरणपर्यवसायि पापम् ॥ १५ ॥</verse>
</page>
<verse lang="sa" text="A" n="8">यस्य माता गृहे नास्ति भार्या चाप्रियभाषिणी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ८॥
<verse lang="sa" text="A" n="9">सन्देहं स्वल्पमाश्रित्य साधवो यान्ति दूष्यताम् ।
रात्रौ वल्मीकसम्पर्कात् रज्जुस्सर्पायते खलु ॥ ९ ॥
<verse lang="sa" text="A" n="10">हतं वित्तमदानेन हता नारी निरङ्कुशा ।
ब्रह्मस्वेन हतो राजाऽनग्निना ब्राह्मणो हतः ॥ १० ॥
<verse lang="sa" text="A" n="11">आलस्येन हता विद्या आलापेन कुलाङ्गना ।
अल्पबीज हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ११ ॥
<verse lang="sa" text="A" n="12">तत्त्वज्ञस्य तृणं शास्त्रं वीरस्य रमणी तृणम् ।
विरक्तस्य तृणं नारी निःस्पृहस्य नृपास्तृणम् ॥ १२ ॥
<verse lang="sa" text="A" n="13">किं पौरुषैस्त्यक्तपरोपकारैः
सौभाग्यहीनैरपि किं सुरूपैः ।
किं वा धनैस्सद्विनियोगशून्यैः
वाग्भिश्च किं विष्णुकथाविरक्तैः (क्तौ?) ॥ १३ ॥
<verse lang="sa" text="A" n="14">अर्थेन किं कृपणहस्तगतेन तेन
रूपेण किं गुणपराक्रमवर्जितेन ।
ज्ञानेन किं बहुजनैः कृतमत्सरेण
मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १४ ॥
<verse lang="sa" text="A" n="15">सूर्योदयस्फुरणहानि तमिस्रजालं सुस्निग्धबन्धुजनदर्शनहानि दुःखम् ।
नारीकटाक्षपतनावधि पुंसि धैर्यं नारायणस्मरणपर्यवसायि पापम् ॥ १५ ॥</verse>
</page>