This page has been fully proofread once and needs a second look.

<page>
<p text="D" n="13">
Mahisha, wearing a charming knot of hair, Oh

Daughter of Mountain (Himalaya ), Victory to

you, Victory to you. ( 13 )
 
</p>
<p text="B" n="13">
श्रीदेवीस्वरूपमाह
 
</p>
<p>
कमलदलामल - कोमल - कान्ति कलाकलिताऽमल-भालतले

सकल - विलासकला - निलय क्रम- केलि चलत् कलहंसकुले ।

अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्ब​कुलाऽऽलिकुले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१४ ।।
 
॥</p>
<p text="B" n="14" merge-text="true">
कमलेति । कमलदलवद् अमला कोमला कान्तिर्यस्य तत् किञ्च

कलाकलितश्चन्द्रमाः तद्वदमलं भालतलं यस्याः सा तथा ।

पद्माननत्व-चन्द्रमुखत्वाभ्यां कमलदलकोमलत्वार्धचन्द्रावतारत्वाभ्यां

वा । सकलेति । सकलानां सर्वासां विलासकलानां विलासशिल्पानां

निलयभूतः निकेतनभूतः क्रमः पदविक्षेपो यत्र एवंविधायां केल्यां

चलन्ति नृत्यन्ति कलहंसकुलानि यस्याः सा । "कलहंसस्तु कादम्बे

राजहंसे नृपोत्तमे" इति मेदिनी । अलीति | अलिकुलेन भ्रमरकुलेन

संकुलं व्यासं यत् कुवलयमण्डलं तद्युक्ते मौलौ मस्तके मिलन्ति

बकुलानि बकुलपुष्पाणि यासां तासाम् आलीनां सखीनां कुलं यस्याः

सा तथा । बकुलपुष्पं कामदेवप्रहित पञ्चधाभूत - बाणद्वितीयांश-</p>
</page>