This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="12">
महितेति । महितो महीकृतो महाहवो याभिः तादृश्यो मल्लमतल्लिका

मल्लश्रेष्ठा यत्र । मतल्लिका मचर्चिकेत्यादयः प्रशस्तवाचकाः । एवंविधे

मल्लिते युद्धे रल्लकं पक्ष्मकदम्बं भ्रुकुटिरेव मल्लः प्रतिमल्लः,

भ्रुकुटिविक्षेपमात्रं प्रतिमल्लकर्मेति भावः । तत्र रते । विरचितेति ।

विचरिता वल्लिकैः वल्लिसमुदायैः पल्लिकाः कुटीराणि नीडानीति यावत्

'। यैः तेषां मल्लिकानाम् आलोहितचञ्चुचरणानां राजहंसानां झिल्लिका

- आतपरोचिः पक्षप्रतिबिम्बित धवल सौरकिरण- प्रकाशो यत्र,

एवंविधानां भिल्लिकानां लोध्रवृक्षाणां वर्गेण समुदायेन वनेन वृता

तन्मध्यवर्तिनः पार्वतीरूपेत्यर्थः । तत्सम्बुद्धौ । वल्लिशब्दस्य

स्त्रीलिङ्गत्वेऽपि वल्लिं कायन्तीति वा ब्रीह्यादेराकृतिगणत्वेनहलन्तत्वाद्

वा वल्लिकशब्दो वल्लीसमुदायार्थेसुयोजः । लोध्रवृक्ष- रक्षणार्थं पार्वत्या

सिंहनियुक्ती रघुवंशे प्रसिद्धा । हंसाश्च अण्डप्रदानाय लोध्रवृक्षेषु

नीडानि कुर्वन्ति । सितेति । सितौ ईषच्छवेतिमयुक्तौ च कृतफुल्लौ

किञ्चिद्विकासितौ च तौ समुल्लसितौ चरणतल्लजौच पदौ यौ तदीयलवेन

विलासेन सल्ललिते - परमलालित्यवति । पद्- लव इत्यस्य सन्धौ

पल्लवः । "लवः कालभिदिच्छिदि । विलासे रामजे लेशे तथा

किञ्जल्कपक्ष्मणोः" इति अमरकोश-रामाश्रम्यामुद्धृत हैमपाठः ।

तदा पदकिञ्जल्कार्थोऽपि सुघटः । जय जयेति । ।।१२।।
 
॥</p>
<p text="C" n="12" merge-text="true">
जय हो माता महिषासुरमर्दिनी! जय हो रमणीय केशपाशधारिणी</p>
</page>