This page has been fully proofread once and needs a second look.

<page>
<p text="D" n="5">
demon, Mahisha, wearing a charming knot of

hair, Oh Daughter of Mountain ( Himalaya),

Victory to you, Victory to you. ( 5 )
 
</p>
<p text="B" n="5">
तत्रैव धूम्रलोचन-रक्तबीज-शुम्भनिशुम्भवधमाह -
 
</p>
<p>
अयि निजहुंकृतिमात्र- निराकृत-धूम्रविलोचन-धूम्रशते

समर-विशोषित-शोणितबीज-समुद्रवशोणित- बीज-लते ।

शिव-शिव-शुम्भनिशुम्भमहाहव-तर्पित-भूतपिशाचपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।।।
 
॥</p>
<p text="B" n="6" merge-text="true">
अयि निजेति । निहुङ्कृतिमात्रेण निराकृतो धूम्रविलोचनश्च

धूम्राणां धूम्रविलोचनानुयायिनां शतानि च यया सा तथा । "वृतः

षष्ट्या सहस्राणामसुराणां द्रुतं ययौ" इति षष्टिसहस्राणि

धूम्रलोचनस्यानुयायिनः। समरेति । समरे युद्धे विशोषितं

रक्तबीजसमुद्भवं शोणितरूपं बीजं सहस्रशः शोणितासुरोत्पादनप्रयोजकं

यया सा च सा लता च नारी चेति तथा । " लता नवा गन्धवहेन चुम्बिता "

इति नैषधप्रयोगे नवा नवीना लता माधवीलता नवा रम्या लता नारी

च इति टीकादर्शनाल्लतापदं नारीवाचकमपि । शिव शिवेति । शिव

शिवेत्युञ्चारणपूर्वकं शुम्भनिशुम्भयोर्महायुद्धे तर्पितो भूतपिशाचपतिः

शङ्करो यया सा तथा । तथा चोक्तं - " ततः परिवृतस्ताभिरीशानो
 
 
</p>
</page>