This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="19">
कनकलसत्कल-सिन्धुज़लैरनुषिञ्चति ते गुणरङ्गभुवं

भजति स किं न शचीकुचकुम्भ-तटीपरिरम्भ-सुखानुभवम् ।

तवचरणं शरणं करचाणि नतामरवाणि निवासि शिवं

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१९ ।।
 
॥</verse>
<verse text="A" n="20">
तव - विमलेऽन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते

किमु पुरुहूतपुरीन्दुमुखी- सुमुखीभिरसौ विमुखीक्रियते

मम तु मतं शिवनामधने भवतीकृपया किमुत क्रियते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२०।।
 
॥</verse>
<verse text="A" n="21">
अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे

अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रमे ।

यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरु मे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२१।।
॥</verse>
</page>