This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="13">
अविरल-गण्डगलन् -मद-मेदुर-मत्त-मतङ्गजराज-पते

त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते ।

अयि सुदतीजन-लालस-मानस- मोहन मन्मथराज - सुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१३ ।।
 
॥</verse>
<verse text="A" n="14">
कमलदलामल-कोमल- कान्ति-कलाकलिताऽमल-भालतले

सकल-विलासकला-निलय-क्रम- केलि - चलत् - कलहंसकुले ।

अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्ब​कुलाऽऽलिकुले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१४ ।।
 
॥</verse>
<verse text="A" n="15">
कर-मुरली-रव-वीजित- कूजित - लज्जित कोकिल-मञ्जुरुते

मिलित- मिलिन्द - मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते ।

निजगुणभूत महाशबरीगण- सद्गुण-सम्भृत- केलितते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।। १५ ।।॥</verse>
</page>