2025-12-14 16:55:39 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="13">अविरल-गण्डगलन् -मद-मेदुर-मत्त-मतङ्गजराज-पते
त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते ।
अयि सुदतीजन-लालस-मानस- मोहन मन्मथराज - सुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।।॥१३ ।।
॥</verse>
<verse text="A" n="14">कमलदलामल-कोमल- कान्ति-कलाकलिताऽमल-भालतले
सकल-विलासकला-निलय-क्रम- केलि - चलत् - कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्बकुलाऽऽलिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।।॥१४ ।।
॥</verse>
<verse text="A" n="15">कर-मुरली-रव-वीजित- कूजित - लज्जित कोकिल-मञ्जुरुते
मिलित- मिलिन्द - मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते ।
निजगुणभूत महाशबरीगण- सद्गुण-सम्भृत- केलितते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।।॥ १५ ।।॥</verse>
</page>
<verse text="A" n="13">अविरल-गण्डगलन् -मद-मेदुर-मत्त-मतङ्गजराज-पते
त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते ।
अयि सुदतीजन-लालस-मानस- मोहन मन्मथराज - सुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते
<verse text="A" n="14">कमलदलामल-कोमल- कान्ति-कलाकलिताऽमल-भालतले
सकल-विलासकला-निलय-क्रम- केलि - चलत् - कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्बकुलाऽऽलिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते
<verse text="A" n="15">कर-मुरली-रव-वीजित- कूजित - लज्जित कोकिल-मञ्जुरुते
मिलित- मिलिन्द - मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते ।
निजगुणभूत महाशबरीगण- सद्गुण-सम्भृत- केलितते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते
</page>