This page has been fully proofread twice.

<page>
<p>
गोविन्द-दामोदर-स्तोत्र
 
</p>
<p>
( १० )
 
</p>
<verse text="A" n="10">
अङ्काधिरूढं शिशुगोपगूढं

स्तनं धयन्तं कमलैककान्तम् ।

सम्बोधयामास मुदा यशोदा

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ११ )
 
</p>
<verse text="A" n="11">
क्रीडन्तमन्तर्व्रजमात्मजं स्वं

समं वयस्यैः पशुपालबालैः ।

प्रेम्णा यशोदा प्रजुहाव कृष्णं

गोबिन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १२ )
 
</p>
<verse text="A" n="12">
यशोदया गाढमुलूखलेन

गोकण्ठपाशेन निबध्यमानः ।

रुरोद मन्दं नवनीतभोजी

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १३ )
 
</p>
<verse text="A" n="13">
निजाङ्गने कङ्कणकेलिलोलं

गोपी गृहीत्वा नवनीतगोलम् ।

आमर्दयत्पाणितलेन नेत्रे

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १४ )
 
</p>
<verse text="A" n="14">
गृहे गृहे गोपवधूकदम्बा:

सर्वे मिलित्वा समवाययोगे ।

पुण्यानि नामानि पठन्ति नित्यं

गोविन्द दामोदर माधवेति ॥</verse>
</page>