This page has been fully proofread twice.

<page>
<ignore>
गोविन्द-दामोदर-स्तोत्र
 
</ignore>
<p>
( ५ )
 
</p>
<verse text="A" n="5">
काचित्कराम्भोजपुटे निषण्णं

क्रीडाशुकं किंशुकरक्ततुण्डम् ।

अध्यापयामास सरोरुहाक्षी

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ६ )
 
</p>
<verse text="A" n="6">
गृहे गृहे गोपवधूसमूहः

प्रतिक्षणं पिञ्जरसारिकाणाम् ।

स्खलद्गिरं बाचयितुं प्रवृत्तो

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ७ )
 
</p>
<verse text="A" n="7">
पर्थ्यङ्किकाभाजमलं कुमारं

प्रस्वापयन्त्योऽखिलगोपकन्याः ।

जगुः प्रबन्धं स्वरतालबन्धं

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ८ )
 
</p>
<verse text="A" n="8">
रामानुजं वीक्षणकेलिलोलं

गोपी गृहीत्वा नवनीतगोलम् ।

आबालकं बालकमाजुहाव

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ९ )
 
</p>
<verse text="A" n="9">
विचित्रवर्णाभरणाभिरामे-

ऽभिधेहि वक्त्राम्बुजराजहंसि ।

सदा मदीये रसनेऽग्ररङ्गे

गोविन्द दामोदर माघवेति ॥</verse>
</page>