2025-12-12 03:49:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle text="A">श्रीबिल्वमङ्गलाचार्यविरचितं
</subtitle>
<title text="A">गोविन्ददामोदरस्तोत्रम्
</title>
<p>( १ )
</p>
<verse text="A" n="1">अग्रे कुरूणामथ पाण्डवानां
दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( २ )
</p>
<verse text="A" n="2">श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ३ )
</p>
<verse text="A" n="3">विक्रेतुकामाखिलगोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचद्
गोविन्द दामोदर: माधवेति ॥
</verse>
<p>( ४ )
</p>
<verse text="A" n="4">उलूखले सम्भृततण्डुलांश्च
संघट्टयन्त्यो मुशलैः प्रमुग्धाः ।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति ॥
</verse>
</page>
<subtitle text="A">श्रीबिल्वमङ्गलाचार्यविरचितं
<title text="A">गोविन्ददामोदरस्तोत्रम्
<p>( १ )
<verse text="A" n="1">अग्रे कुरूणामथ पाण्डवानां
दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा
गोविन्द दामोदर माधवेति ॥
<p>( २ )
<verse text="A" n="2">श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ
गोविन्द दामोदर माधवेति ॥
<p>( ३ )
<verse text="A" n="3">विक्रेतुकामाखिलगोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचद्
गोविन्द दामोदर: माधवेति ॥
<p>( ४ )
<verse text="A" n="4">उलूखले सम्भृततण्डुलांश्च
संघट्टयन्त्यो मुशलैः प्रमुग्धाः ।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति ॥
</page>