This page has been fully proofread once and needs a second look.

<page>
<subtitle text="A">
श्रीबिल्वमङ्गलाचार्यविरचितं
 
</subtitle>
<title text="A">
गोविन्ददामोदरस्तोत्रम्
 
</title>
<p>
( १ )
 
</p>
<verse text="A" n="1">
अग्रे कुरूणामथ पाण्डवानां

दुःशासनेनाहृतवस्त्रकेशा ।

कृष्णा तदाक्रोशदनन्यनाथा

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २ )
 
</p>
<verse text="A" n="2">
श्रीकृष्ण विष्णो मधुकैटभारे

भक्तानुकम्पिन् भगवन् मुरारे ।

त्रायस्व मां केशव लोकनाथ

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ३ )
 
</p>
<verse text="A" n="3">
विक्रेतुकामाखिलगोपकन्या

मुरारिपादार्पितचित्तवृत्तिः ।

दध्यादिकं मोहवशादवोचद्

गोविन्द दामोदर: माधवेति ॥
 
</verse>
<p>
( ४ )
 
</p>
<verse text="A" n="4">
उलूखले सम्भृततण्डुलांश्च

संघट्टयन्त्यो मुशलैः प्रमुग्धाः ।

गायन्ति गोप्यो जनितानुरागा

गोविन्द दामोदर माधवेति ॥
 
</verse>
</page>